सामान्य हिंदी व्याकरण नोट्स

विलोम Antonyms

(य, र, ल)

शब्दविलोमशब्दविलोम
यशअपयशयोगवियोग
योगीभोगीयथार्थकल्पित
राजतन्त्रजनतन्त्ररतविरत
रागीविरागीरचनाध्वंस
रक्षकभक्षकराजारंक
रागद्वेषरूपवान्कुरूप
रिक्तपूर्णरात्रिदिवस
रातदिनरामरावण
रंगीनबेरंगरुग्णस्वस्थ
लघुगुरुलौकिकअलौकिक
लिप्तअलिप्तलुप्तव्यक्त
लायकनालायकलाभहानि
लिखितअलिखितलेनदेन
लौहस्वर्ण

(व)

शब्दविलोमशब्दविलोम
विधवासधवाविजयपराजय
वसंतपतझरविरोधसमर्थन
विशुद्धदूषितविषमसम
विद्वानमूर्खविवादनिर्विवाद
विशिष्टसाधारणविस्तृतसंक्षिप्त
विशेषसामान्यबहिष्कारस्वीकार
वृद्धिह्रासविमुखसम्मुख
वैतनिकअवैतनिकविशालकायक्षीणकाय
वीरकायरवृहतलघु
व्यस्तअव्यस्तव्यवहारिकअव्यावहारिक
विपत्तिसम्पत्तिवृष्टिअनावृष्टि
वक्रसरलविशिष्टसामान्य
वियोगमिलनविधिनिषेध
वरदानअभिशापविपन्नसम्पन्न
विस्तारसंक्षेपवृद्धतरुण
वादीप्रतिवादीविकासह्रास
विरहमिलनविषअमृत
विरतनिरतविकीर्णसंकीर्ण
वैमनस्यसौमनस्यव्यस्तअकर्मण्य
विक्रयक्रयविधवासधवा
व्याससमासविश्लेषणसंश्लेषण
विसर्जनअहानवैतनिकअवैतनिक
विजयपराजयवनमरु
विश्वासअविश्वासव्यर्थअव्यर्थ
विनीतउद्धतविपदसम्पद
विशिष्ठसाधारणव्ययआय
विस्तृतसंक्षिप्तविख्यातकुख्यात
विषादआहदवन्यपालित
विकर्षआकर्षवियोगसंयोग
विशेषसामान्यवक्रऋजु
विनाशनिर्माणविशालकायलघुकाय
विसर्जनसर्जन
DsGuruJi HomepageClick Here